B 251-3 Mahābhārata(Anuśāsanaparvan)dānadharmanīlakaṇṭhīṭīkāsahita

Manuscript culture infobox

Filmed in: B 251/3
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 317 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1853
Acc No.: NAK 2/124
Remarks: Dānadharmaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series

Reel No. B 251/3

Inventory No. 31023

Title Mahābhārata(Anuśāsanaparvan)dānadharmanīlakaṇṭhīṭīkāsahita

Remarks

Author Kṛṣṇadvaipāyana and Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 41.0 x 15.5

Binding Hole(s)

Folios 317

Lines per Page 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. dā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/124

Manuscript Features

There are two exposures of fols. 21v–22r and 62v–63r.


Excerpts

«Beginning of the root text»


śrīnārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1


yudhiṣṭhira uvāca


śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha

na ca me hṛdaye śāntir asti kṛtvedam īdṛśaṃ 1


asminn arthe bahuvidhā śāṃtir uktā pitāmaha

svakṛte kānuśāṃtiḥ syāc chamād bahuvidhād api 2 (fol. 1v6–8)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ ||


yaj jyotis tamasaḥ paraṃ mahad aho nirmāya rūpāṇi tan

nāmāni pravibhajya [[ca]] vyavaharatyetair guhāyāṃ gataṃ

ānandaikarasaṃ (tadaddayam) atho tanmāyayā devakī-

kuntīsatyavatīṣu janmadhṛtavat kṛṣṇatrayaṃ trayaṃ pātu naḥ 1


gopālanārāyaṇalakṣmaṇāryān

dhīreśagaṃgādharanīlakaṃṭhān

ciṃtāmaṇiṃ sāṃbaśivaṃ ca natvā

vyākurmahe bhāratadānadharmān 2


dharmaṃ triṣu draviṇam aṣṭasu kāmamokṣāv

ekatra parvaṇi nirūpitavān munīndraḥ

tatsādhanāni subahūni sahapramāṇāny

atrānuśāsanikaparvaṇi varṇitāni 3


tatra pūrvasmin parvaṇi śokataraṇopāyaḥ samyaṇ nirūpitaḥ tathāpi dṛṣṭaduḥkhanididhyāsanam aṃtareṇa na nivarttata iti tatpradhānaṃ prakaraṇam ārabhamāṇaḥ pūrvaṃ tāvat kṛtākṛtasaṃtāpanimittaṃ kartṛtvābhimānaṃ tyājayituṃ prathamam adhyāyam ārabhate (fol. 1v1–5)


«End of root text»


tasmān mā devi gaṃge tvaṃ śocasva kurunaṃdanaṃ

vasūn eṣa gato devi putras te vijvarā bhava 35


vaiśaºº


ity uktā sā tu kṛṣṇena vyāsena tu saridvarā

tyaktvā śokaṃ mahārāja prakṛtiṃ prāpa jāhnavī 36


satkṛtya te tāṃ saritaṃ tadā kṛṣṇamukhā nṛpa

anujñātās tayā sarve nyavartaṃta janādhipa 37 ❁ (fol. 316r7–9)


«End of commentary»


nīcahastena maraṇāj jātaṃ śokaṃ dūrīkaroti sa eṣa iti 32 arjunamapi śakṣyatīti śaṃkayā tasya tasya mṛtyubhayameva nāstītyāha bhīṣmaṃ hīti 33 36 śeṣaṃ spaṣṭaārthaṃ 37 ❁

[[gopālaṃ]] bhūmni vede śivam upaniṣādi brahmavil lakṣyaṇārthaṃ

tarke dhīre śamishrān phaṇipatibhaṇitau (pola) gaṃgādharārthaṃ

(bhaṭṭe) nārāyaṇaṃ yo gurum akṛta taṃ dakṣiṇāmūrttyupāstau

śraute ciṃtāmaṇiṃ ca vyabhajanasamahābhāre dānadharmān 1(fol. 316r10–316v2)


«Colophon of the root text»


iti śrīmahābhārate śatasāhasryāṃ [[saṃhi]]tāyāṃ vaiyāsikyāṃ uttamānuśāsane dānadharme bhīṣmasvargārohaṇaṃ nāma dānadharmaḥ samāptaḥ 167 saṃkhyāshloka 7800 asyānaṃtaraṃ cāśvamedhikaṃ parva bhaviṣyati . tasyāyaṃ


viśaṃpāyana uºº

kṛtodakas tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ

puraskṛtya mahābāhur uttatārākuleṃdrayaḥ 1


dānadharme tvamī vṛtāṃtāḥ gautamīmṛtyusaṃvādaḥ

sudarśanopākhyānaṃ śukavāsavasaṃvādaḥ


daivapuruṣakāraṇaṃ karmaphalitaṃ śṛgālavānarasaṃvādaḥ


duṣṭapuruṣopadeśaḥ śrīrukmiṇīsaṃvādaḥ bhaṃgāsvanopākhyānaṃ upamanyustavaḥ śivanāmasahasraṃ aṣṭāvaktrādisaṃvādaḥ śyenakapotīyaṃ svarganarakavarṇanaṃ aṃgirasatīrthayātrā gaṃgāmāhātmyaṃ mataṃgaśakrasaṃvādaḥ vītahavyopākhyānaṃ kṛṣṇanāradasaṃvādaḥ brāhmaṇapraśaṃsā nāradapaṃcacūḍāsaṃvādaḥ vipulopākhyānaṃ vivāhadharmāḥ cyavanopākhyānaṃ cyavanakuśikasaṃvādaḥ …..maitreyabhikṣā śāṃḍilīsumanāsaṃvādaḥ vedarahasyaṃ bhojyābhojyākīrttanaṃ prāyaścittaṃ ete vṛtāntāḥ 58 saṃvat 1853 dānadharmaḥ samāptaḥ śubhaṃ kṛṣṇāya namaḥ śrīvāsudevāya namaḥ ❁ (fol. 316v3–317r7)


«Colophon of the commentary»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsa-śrīgovindasūrisū(!)nīlakaṃṭhasya kṛtau bhāratabhānadīpe ānuśāsikaparvārthaprakāśaḥ samāptim agamat 167 (fol. 316v2, –8)

Microfilm Details

Reel No. B 251/3

Date of Filming 28-03-1972

Exposures 323

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 12-22-2011

Bibliography