B 251-3 Mahābhārata(Anuśāsanaparvan)dānadharmanīlakaṇṭhīṭīkāsahita
Manuscript culture infobox
Filmed in: B 251/3
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 317 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1853
Acc No.: NAK 2/124
Remarks: Dānadharmaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series
Reel No. B 251/3
Inventory No. 31023
Title Mahābhārata(Anuśāsanaparvan)dānadharmanīlakaṇṭhīṭīkāsahita
Remarks
Author Kṛṣṇadvaipāyana and Nīlakaṇṭha
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 41.0 x 15.5
Binding Hole(s)
Folios 317
Lines per Page 13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. dā. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/124
Manuscript Features
There are two exposures of fols. 21v–22r and 62v–63r.
Excerpts
«Beginning of the root text»
śrīnārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet 1
yudhiṣṭhira uvāca
śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha
na ca me hṛdaye śāntir asti kṛtvedam īdṛśaṃ 1
asminn arthe bahuvidhā śāṃtir uktā pitāmaha
svakṛte kānuśāṃtiḥ syāc chamād bahuvidhād api 2 (fol. 1v6–8)
«Beginning of the commentary»
śrīgaṇeśāya namaḥ ||
yaj jyotis tamasaḥ paraṃ mahad aho nirmāya rūpāṇi tan
nāmāni pravibhajya [[ca]] vyavaharatyetair guhāyāṃ gataṃ
ānandaikarasaṃ (tadaddayam) atho tanmāyayā devakī-
kuntīsatyavatīṣu janmadhṛtavat kṛṣṇatrayaṃ trayaṃ pātu naḥ 1
gopālanārāyaṇalakṣmaṇāryān
dhīreśagaṃgādharanīlakaṃṭhān
ciṃtāmaṇiṃ sāṃbaśivaṃ ca natvā
vyākurmahe bhāratadānadharmān 2
dharmaṃ triṣu draviṇam aṣṭasu kāmamokṣāv
ekatra parvaṇi nirūpitavān munīndraḥ
tatsādhanāni subahūni sahapramāṇāny
atrānuśāsanikaparvaṇi varṇitāni 3
tatra pūrvasmin parvaṇi śokataraṇopāyaḥ samyaṇ nirūpitaḥ tathāpi dṛṣṭaduḥkhanididhyāsanam aṃtareṇa na nivarttata iti tatpradhānaṃ prakaraṇam ārabhamāṇaḥ pūrvaṃ tāvat kṛtākṛtasaṃtāpanimittaṃ kartṛtvābhimānaṃ tyājayituṃ prathamam adhyāyam ārabhate (fol. 1v1–5)
«End of root text»
tasmān mā devi gaṃge tvaṃ śocasva kurunaṃdanaṃ
vasūn eṣa gato devi putras te vijvarā bhava 35
vaiśaºº
ity uktā sā tu kṛṣṇena vyāsena tu saridvarā
tyaktvā śokaṃ mahārāja prakṛtiṃ prāpa jāhnavī 36
satkṛtya te tāṃ saritaṃ tadā kṛṣṇamukhā nṛpa
anujñātās tayā sarve nyavartaṃta janādhipa 37 ❁ (fol. 316r7–9)
«End of commentary»
nīcahastena maraṇāj jātaṃ śokaṃ dūrīkaroti sa eṣa iti 32 arjunamapi śakṣyatīti śaṃkayā tasya tasya mṛtyubhayameva nāstītyāha bhīṣmaṃ hīti 33 36 śeṣaṃ spaṣṭaārthaṃ 37 ❁
[[gopālaṃ]] bhūmni vede śivam upaniṣādi brahmavil lakṣyaṇārthaṃ
tarke dhīre śamishrān phaṇipatibhaṇitau (pola) gaṃgādharārthaṃ
(bhaṭṭe) nārāyaṇaṃ yo gurum akṛta taṃ dakṣiṇāmūrttyupāstau
śraute ciṃtāmaṇiṃ ca vyabhajanasamahābhāre dānadharmān 1(fol. 316r10–316v2)
«Colophon of the root text»
iti śrīmahābhārate śatasāhasryāṃ [[saṃhi]]tāyāṃ vaiyāsikyāṃ uttamānuśāsane dānadharme bhīṣmasvargārohaṇaṃ nāma dānadharmaḥ samāptaḥ 167 saṃkhyāshloka 7800 asyānaṃtaraṃ cāśvamedhikaṃ parva bhaviṣyati . tasyāyaṃ
viśaṃpāyana uºº
kṛtodakas tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ
puraskṛtya mahābāhur uttatārākuleṃdrayaḥ 1
dānadharme tvamī vṛtāṃtāḥ gautamīmṛtyusaṃvādaḥ
sudarśanopākhyānaṃ śukavāsavasaṃvādaḥ
daivapuruṣakāraṇaṃ karmaphalitaṃ śṛgālavānarasaṃvādaḥ
duṣṭapuruṣopadeśaḥ śrīrukmiṇīsaṃvādaḥ bhaṃgāsvanopākhyānaṃ upamanyustavaḥ śivanāmasahasraṃ aṣṭāvaktrādisaṃvādaḥ śyenakapotīyaṃ svarganarakavarṇanaṃ aṃgirasatīrthayātrā gaṃgāmāhātmyaṃ mataṃgaśakrasaṃvādaḥ vītahavyopākhyānaṃ kṛṣṇanāradasaṃvādaḥ brāhmaṇapraśaṃsā nāradapaṃcacūḍāsaṃvādaḥ vipulopākhyānaṃ vivāhadharmāḥ cyavanopākhyānaṃ cyavanakuśikasaṃvādaḥ …..maitreyabhikṣā śāṃḍilīsumanāsaṃvādaḥ vedarahasyaṃ bhojyābhojyākīrttanaṃ prāyaścittaṃ ete vṛtāntāḥ 58 saṃvat 1853 dānadharmaḥ samāptaḥ śubhaṃ kṛṣṇāya namaḥ śrīvāsudevāya namaḥ ❁ (fol. 316v3–317r7)
«Colophon of the commentary»
iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsa-śrīgovindasūrisū(!)nīlakaṃṭhasya kṛtau bhāratabhānadīpe ānuśāsikaparvārthaprakāśaḥ samāptim agamat 167 (fol. 316v2, –8)
Microfilm Details
Reel No. B 251/3
Date of Filming 28-03-1972
Exposures 323
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 12-22-2011
Bibliography